Original

नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः ।तयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम् ॥ २२ ॥

Segmented

नित्य-उदकः ब्राह्मणः स्यात् नित्य-शस्त्रः च क्षत्रियः तयोः हि सर्वम् आयत्तम् यत् किंचिद् जगती-गतम्

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
उदकः उदक pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
नित्य नित्य pos=a,comp=y
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
pos=i
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
जगती जगती pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part