Original

यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युत ।दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते ॥ २ ॥

Segmented

यत-अदृष्टम् भयम् ब्रह्म प्रजानाम् शमयति उत दृष्टम् च राजा बाहुभ्याम् तद् राष्ट्रम् सुखम् एधते

Analysis

Word Lemma Parse
यत यम् pos=va,comp=y,f=part
अदृष्टम् अदृष्ट pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
शमयति शमय् pos=v,p=3,n=s,l=lat
उत उत pos=i
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
तद् तद् pos=n,g=n,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat