Original

भीष्म उवाच ।ततो वैश्रवणो राजा विस्मयं परमं ययौ ।क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसंभ्रमम् ॥ १९ ॥

Segmented

भीष्म उवाच ततो वैश्रवणो राजा विस्मयम् परमम् ययौ क्षत्र-धर्मे स्थितम् दृष्ट्वा मुचुकुन्दम् असंभ्रमम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
मुचुकुन्दम् मुचुकुन्द pos=n,g=m,c=2,n=s
असंभ्रमम् असंभ्रम pos=a,g=m,c=2,n=s