Original

मुचुकुन्द उवाच ।नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव ।बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ॥ १८ ॥

Segmented

मुचुकुन्द उवाच न अहम् राज्यम् भवत्-दत्तम् भोक्तुम् इच्छामि पार्थिव बाहु-वीर्य-अर्जितम् राज्यम् अश्नीयाम् इति कामये

Analysis

Word Lemma Parse
मुचुकुन्द मुचुकुन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
भवत् भवत् pos=a,comp=y
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
भोक्तुम् भुज् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
बाहु बाहु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
अर्जितम् अर्जय् pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
अश्नीयाम् अश् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
कामये कामय् pos=v,p=1,n=s,l=lat