Original

तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् ।अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ॥ १४ ॥

Segmented

तपः-मन्त्र-बलम् नित्यम् ब्राह्मणेषु प्रतिष्ठितम् अस्त्र-बाहु-बलम् नित्यम् क्षत्रियेषु प्रतिष्ठितम्

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
क्षत्रियेषु क्षत्रिय pos=n,g=m,c=7,n=p
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part