Original

मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् ।न्यायपूर्वमसंरब्धमसंभ्रान्तमिदं वचः ॥ १२ ॥

Segmented

मुचुकुन्दः ततस् क्रुद्धः प्रत्युवाच धनेश्वरम् न्याय-पूर्वम् असंरब्धम् असंभ्रान्तम् इदम् वचः

Analysis

Word Lemma Parse
मुचुकुन्दः मुचुकुन्द pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s
न्याय न्याय pos=n,comp=y
पूर्वम् पूर्वम् pos=i
असंरब्धम् असंरब्ध pos=a,g=n,c=2,n=s
असंभ्रान्तम् असम्भ्रान्त pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s