Original

यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि ।किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ॥ ११ ॥

Segmented

यदि अस्ति बाहु-वीर्यम् ते तद् दर्शयितुम् अर्हसि किम् ब्राह्मण-बलेन त्वम् अतिमात्रम् प्रवर्तसे

Analysis

Word Lemma Parse
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
बाहु बाहु pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
दर्शयितुम् दर्शय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
किम् किम् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अतिमात्रम् अतिमात्रम् pos=i
प्रवर्तसे प्रवृत् pos=v,p=2,n=s,l=lat