Original

भीष्म उवाच ।योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते ।योगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते ॥ १ ॥

Segmented

भीष्म उवाच योगक्षेमो हि राष्ट्रस्य राजनि आयत्तः उच्यते योगक्षेमः च राज्ञो ऽपि समायत्तः पुरोहिते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
योगक्षेमो योगक्षेम pos=n,g=m,c=1,n=s
हि हि pos=i
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
राजनि राजन् pos=n,g=m,c=7,n=s
आयत्तः आयत् pos=va,g=m,c=1,n=s,f=part
उच्यते वच् pos=v,p=3,n=s,l=lat
योगक्षेमः योगक्षेम pos=n,g=m,c=1,n=s
pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽपि अपि pos=i
समायत्तः समायत् pos=va,g=m,c=1,n=s,f=part
पुरोहिते पुरोहित pos=n,g=m,c=7,n=s