Original

नैषामुक्षा वर्धते नोत उस्रा न गर्गरो मथ्यते नो यजन्ते ।नैषां पुत्रा वेदमधीयते च यदा ब्रह्म क्षत्रियाः संत्यजन्ति ॥ ९ ॥

Segmented

न एषाम् उक्षा वर्धते न उत उस्रा न गर्गरो मथ्यते नो यजन्ते न एषाम् पुत्रा वेदम् अधीयते च यदा ब्रह्म क्षत्रियाः संत्यजन्ति

Analysis

Word Lemma Parse
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
उक्षा उक्षन् pos=n,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
pos=i
उत उत pos=i
उस्रा उस्रा pos=n,g=f,c=1,n=s
pos=i
गर्गरो गर्गर pos=n,g=m,c=1,n=s
मथ्यते मथ् pos=v,p=3,n=s,l=lat
नो नो pos=i
यजन्ते यज् pos=v,p=3,n=p,l=lat
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
वेदम् वेद pos=n,g=m,c=2,n=s
अधीयते अधी pos=v,p=3,n=p,l=lat
pos=i
यदा यदा pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
संत्यजन्ति संत्यज् pos=v,p=3,n=p,l=lat