Original

कश्यप उवाच ।व्यृद्धं राष्ट्रं भवति क्षत्रियस्य ब्रह्म क्षत्रं यत्र विरुध्यते ह ।अन्वग्बलं दस्यवस्तद्भजन्तेऽबल्यं तथा तत्र वियन्ति सन्तः ॥ ८ ॥

Segmented

कश्यप उवाच व्यृद्धम् राष्ट्रम् भवति क्षत्रियस्य ब्रह्म क्षत्रम् यत्र विरुध्यते ह बलम् दस्यवः तत् भजन्ते ऽबल्यम् तथा तत्र वियन्ति सन्तः

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यृद्धम् व्यृद्ध pos=a,g=n,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
विरुध्यते विरुध् pos=v,p=3,n=s,l=lat
pos=i
बलम् बल pos=n,g=n,c=2,n=s
दस्यवः दस्यु pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
भजन्ते भज् pos=v,p=3,n=p,l=lat
ऽबल्यम् अबल्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
तत्र तत्र pos=i
वियन्ति वी pos=v,p=3,n=p,l=lat
सन्तः सत् pos=a,g=m,c=1,n=p