Original

विमाननात्तयोरेव प्रजा नश्येयुरेव ह ।ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते ॥ ५ ॥

Segmented

विमाननात् तयोः एव प्रजा नश्येयुः एव ह ब्रह्म-क्षत्रम् हि सर्वेषाम् धर्माणाम् मूलम् उच्यते

Analysis

Word Lemma Parse
विमाननात् विमानन pos=n,g=n,c=5,n=s
तयोः तद् pos=n,g=m,c=6,n=d
एव एव pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=p
नश्येयुः नश् pos=v,p=3,n=p,l=vidhilin
एव एव pos=i
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
मूलम् मूल pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat