Original

परस्परस्य सुहृदौ संमतौ समचेतसौ ।ब्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुयुः ॥ ४ ॥

Segmented

परस्परस्य सुहृदौ संमतौ सम-चेतस् ब्रह्म-क्षत्रस्य संमानात् प्रजाः सुखम् अवाप्नुयुः

Analysis

Word Lemma Parse
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
सुहृदौ सुहृद् pos=n,g=m,c=1,n=d
संमतौ सम्मन् pos=va,g=m,c=1,n=d,f=part
सम सम pos=n,comp=y
चेतस् चेतस् pos=n,g=m,c=1,n=d
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=m,c=6,n=s
संमानात् सम्मान pos=n,g=m,c=5,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्नुयुः अवाप् pos=v,p=3,n=p,l=vidhilin