Original

अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हि ।ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते ॥ ३२ ॥

Segmented

अवश्यम् एतत् कर्तव्यम् राज्ञा बलवता अपि हि ब्रह्म वर्धयति क्षत्रम् क्षत्रतो ब्रह्म वर्धते

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
राज्ञा राजन् pos=n,g=m,c=3,n=s
बलवता बलवत् pos=a,g=m,c=3,n=s
अपि अपि pos=i
हि हि pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
वर्धयति वर्धय् pos=v,p=3,n=s,l=lat
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
क्षत्रतो क्षत्र pos=n,g=n,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat