Original

तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक् ।सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः ॥ ३१ ॥

Segmented

तस्मात् मान्यः च पूज्यः च ब्राह्मणः प्रसृत-अग्र-भुज् सर्वम् श्रेष्ठम् वरिष्ठम् च निवेद्यम् तस्य धर्मतः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
मान्यः मानय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
पूज्यः पूजय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
प्रसृत प्रसृ pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
वरिष्ठम् वरिष्ठ pos=a,g=n,c=1,n=s
pos=i
निवेद्यम् निवेदय् pos=va,g=n,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s