Original

पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः ।ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् ॥ ३० ॥

Segmented

पूर्वम् हि ब्राह्मणाः सृष्टा इति धर्म-विदः विदुः ज्येष्ठेन अभिजनेन अस्य प्राप्तम् सर्वम् यद् उत्तरम्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
हि हि pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
ज्येष्ठेन ज्येष्ठ pos=a,g=m,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
उत्तरम् उत्तर pos=a,g=n,c=1,n=s