Original

उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन् ।यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ॥ ३ ॥

Segmented

उभौ प्रजा वर्धयतो देवान् पूर्वान् परान् पितॄन् यौ समि-आस्थितौ धर्मे श्रद्धेयौ सु तपस्विनः

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
प्रजा प्रजा pos=n,g=f,c=2,n=p
वर्धयतो वर्धय् pos=v,p=3,n=d,l=lat
देवान् देव pos=n,g=m,c=2,n=p
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
यौ यद् pos=n,g=m,c=1,n=d
समि समि pos=va,comp=y,f=krtya
आस्थितौ आस्था pos=va,g=m,c=1,n=d,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
श्रद्धेयौ श्रद्धा pos=va,g=m,c=1,n=d,f=krtya
सु सु pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=d