Original

तं चैवान्वभिषिच्येत तथा धर्मो विधीयते ।अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः ॥ २९ ॥

Segmented

तम् च एव अन्वभिषिच्येत तथा धर्मो विधीयते अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्य एव इह धर्मतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अन्वभिषिच्येत अन्वभिषिच् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
अग्र्यो अग्र्य pos=a,g=m,c=1,n=s
हि हि pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
सर्वस्य सर्व pos=n,g=n,c=6,n=s
एव एव pos=i
इह इह pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s