Original

मिथो भेदाद्ब्राह्मणक्षत्रियाणां प्रजा दुःखं दुःसहं चाविशन्ति ।एवं ज्ञात्वा कार्य एवेह विद्वान्पुरोहितो नैकविद्यो नृपेण ॥ २८ ॥

Segmented

मिथो भेदाद् ब्राह्मण-क्षत्रियाणाम् प्रजा दुःखम् दुःसहम् च आविशन्ति एवम् ज्ञात्वा कार्य एव इह विद्वान् पुरोहितो न एक-विद्यः नृपेण

Analysis

Word Lemma Parse
मिथो मिथस् pos=i
भेदाद् भेद pos=n,g=m,c=5,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
प्रजा प्रजा pos=n,g=f,c=1,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
दुःसहम् दुःसह pos=a,g=n,c=2,n=s
pos=i
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
एवम् एवम् pos=i
ज्ञात्वा ज्ञा pos=vi
कार्य कृ pos=va,g=m,c=1,n=s,f=krtya
एव एव pos=i
इह इह pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
पुरोहितो पुरोहित pos=n,g=m,c=1,n=s
pos=i
एक एक pos=n,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
नृपेण नृप pos=n,g=m,c=3,n=s