Original

पापस्य लोको निरयोऽप्रकाशो नित्यं दुःखः शोकभूयिष्ठ एव ।तत्रात्मानं शोचते पापकर्मा बह्वीः समाः प्रपतन्नप्रतिष्ठः ॥ २७ ॥

Segmented

पापस्य लोको निरयो ऽप्रकाशो नित्यम् दुःखः शोक-भूयिष्ठः एव तत्र आत्मानम् शोचते पाप-कर्मा बह्वीः समाः प्रपतन्न् अप्रतिष्ठः

Analysis

Word Lemma Parse
पापस्य पाप pos=a,g=m,c=6,n=s
लोको लोक pos=n,g=m,c=1,n=s
निरयो निरय pos=n,g=m,c=1,n=s
ऽप्रकाशो अप्रकाश pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
दुःखः दुःख pos=a,g=m,c=1,n=s
शोक शोक pos=n,comp=y
भूयिष्ठः भूयिष्ठ pos=a,g=m,c=1,n=s
एव एव pos=i
तत्र तत्र pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
शोचते शुच् pos=v,p=3,n=s,l=lat
पाप पाप pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
बह्वीः बहु pos=a,g=f,c=2,n=p
समाः सम pos=n,g=f,c=2,n=p
प्रपतन्न् प्रपत् pos=va,g=m,c=1,n=s,f=part
अप्रतिष्ठः अप्रतिष्ठ pos=a,g=m,c=1,n=s