Original

पुण्यस्य लोको मधुमान्घृतार्चिर्हिरण्यज्योतिरमृतस्य नाभिः ।तत्र प्रेत्य मोदते ब्रह्मचारी न तत्र मृत्युर्न जरा नोत दुःखम् ॥ २६ ॥

Segmented

पुण्यस्य लोको मधुमान् घृत-अर्चिः हिरण्य-ज्योतिः अमृतस्य नाभिः तत्र प्रेत्य मोदते ब्रह्मचारी न तत्र मृत्युः न जरा न उत दुःखम्

Analysis

Word Lemma Parse
पुण्यस्य पुण्य pos=a,g=m,c=6,n=s
लोको लोक pos=n,g=m,c=1,n=s
मधुमान् मधुमत् pos=a,g=m,c=1,n=s
घृत घृत pos=n,comp=y
अर्चिः अर्चिस् pos=n,g=n,c=1,n=s
हिरण्य हिरण्य pos=n,comp=y
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अमृतस्य अमृत pos=n,g=n,c=6,n=s
नाभिः नाभि pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
प्रेत्य प्रे pos=vi
मोदते मुद् pos=v,p=3,n=s,l=lat
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
जरा जरा pos=n,g=f,c=1,n=s
pos=i
उत उत pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s