Original

कश्यप उवाच ।एवमस्मिन्वर्तते लोक एव नामुत्रैवं वर्तते राजपुत्र ।प्रेत्यैतयोरन्तरवान्विशेषो यो वै पुण्यं चरते यश्च पापम् ॥ २५ ॥

Segmented

कश्यप उवाच एवम् अस्मिन् वर्तते लोक एव न अमुत्र एवम् वर्तते राज-पुत्र प्रेत्य एतयोः अन्तरवान् विशेषो यो वै पुण्यम् चरते यः च पापम्

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
लोक लोक pos=n,g=m,c=7,n=s
एव एव pos=i
pos=i
अमुत्र अमुत्र pos=i
एवम् एवम् pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
प्रेत्य प्रे pos=vi
एतयोः एतद् pos=n,g=m,c=6,n=d
अन्तरवान् अन्तरवत् pos=a,g=m,c=1,n=s
विशेषो विशेष pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
चरते चर् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
पापम् पाप pos=n,g=n,c=2,n=s