Original

ऐल उवाच ।साध्वसाधून्धारयतीह भूमिः साध्वसाधूंस्तापयतीह सूर्यः ।साध्वसाधून्वातयतीह वायुरापस्तथा साध्वसाधून्वहन्ति ॥ २४ ॥

Segmented

ऐल उवाच साधु-असाधून् धारयति इह भूमिः साधु-असाधून् तापयति इह सूर्यः साधु-असाधून् वातयति इह वायुः आपः तथा साधु-असाधून् वहन्ति

Analysis

Word Lemma Parse
ऐल ऐल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
साधु साधु pos=a,comp=y
असाधून् असाधु pos=a,g=m,c=2,n=p
धारयति धारय् pos=v,p=3,n=s,l=lat
इह इह pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
साधु साधु pos=a,comp=y
असाधून् असाधु pos=a,g=m,c=2,n=p
तापयति तापय् pos=v,p=3,n=s,l=lat
इह इह pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
साधु साधु pos=a,comp=y
असाधून् असाधु pos=a,g=m,c=2,n=p
वातयति वातय् pos=v,p=3,n=s,l=lat
इह इह pos=i
वायुः वायु pos=n,g=m,c=1,n=s
आपः अप् pos=n,g=f,c=1,n=p
तथा तथा pos=i
साधु साधु pos=a,comp=y
असाधून् असाधु pos=a,g=m,c=2,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat