Original

कश्यप उवाच ।असंत्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् ।शुष्केणार्द्रं दह्यते मिश्रभावान्न मिश्रः स्यात्पापकृद्भिः कथंचित् ॥ २३ ॥

Segmented

कश्यप उवाच असंत्यागात् पाप-कृताम् अपापांस् तुल्यो दण्डः स्पृशते मिश्र-भावात् शुष्केण आर्द्रम् दह्यते मिश्र-भावात् न मिश्रः स्यात् पाप-कृद्भिः कथंचित्

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंत्यागात् असंत्याग pos=n,g=m,c=5,n=s
पाप पाप pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
अपापांस् अपाप pos=a,g=m,c=2,n=p
तुल्यो तुल्य pos=a,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
स्पृशते स्पृश् pos=v,p=3,n=s,l=lat
मिश्र मिश्र pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
शुष्केण शुष्क pos=a,g=n,c=3,n=s
आर्द्रम् आर्द्र pos=a,g=n,c=1,n=s
दह्यते दह् pos=v,p=3,n=s,l=lat
मिश्र मिश्र pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
मिश्रः मिश्र pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पाप पाप pos=n,comp=y
कृद्भिः कृत् pos=a,g=m,c=3,n=p
कथंचित् कथंचिद् pos=i