Original

ऐल उवाच ।यदि दण्डः स्पृशते पुण्यभाजं पापैः पापे क्रियमाणेऽविशेषात् ।कस्य हेतोः सुकृतं नाम कुर्याद्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ॥ २२ ॥

Segmented

ऐल उवाच यदि दण्डः स्पृशते पुण्य-भाजम् पापैः पापे क्रियमाणे ऽविशेषात् कस्य हेतोः सु कृतम् नाम कुर्याद् दुष्कृतम् वा कस्य हेतोः न कुर्यात्

Analysis

Word Lemma Parse
ऐल ऐल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
स्पृशते स्पृश् pos=v,p=3,n=s,l=lat
पुण्य पुण्य pos=a,comp=y
भाजम् भाज् pos=a,g=m,c=2,n=s
पापैः पाप pos=a,g=m,c=3,n=p
पापे पाप pos=n,g=n,c=7,n=s
क्रियमाणे कृ pos=va,g=n,c=7,n=s,f=part
ऽविशेषात् अविशेष pos=n,g=m,c=5,n=s
कस्य pos=n,g=m,c=6,n=s
हेतोः हेतु pos=n,g=m,c=6,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
नाम नाम pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
वा वा pos=i
कस्य pos=n,g=m,c=6,n=s
हेतोः हेतु pos=n,g=m,c=6,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin