Original

कश्यप उवाच ।यथैकगेहे जातवेदाः प्रदीप्तः कृत्स्नं ग्रामं प्रदहेत्स त्वरावान् ।विमोहनं कुरुते देव एष ततः सर्वं स्पृश्यते पुण्यपापैः ॥ २१ ॥

Segmented

कश्यप उवाच यथा एक-गेहे जातवेदाः प्रदीप्तः कृत्स्नम् ग्रामम् प्रदहेत् स त्वरावान् विमोहनम् कुरुते देव एष ततः सर्वम् स्पृश्यते पुण्य-पापैः

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
एक एक pos=n,comp=y
गेहे गेह pos=n,g=n,c=7,n=s
जातवेदाः जातवेदस् pos=n,g=m,c=1,n=s
प्रदीप्तः प्रदीप् pos=va,g=m,c=1,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
प्रदहेत् प्रदह् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
त्वरावान् त्वरावत् pos=a,g=m,c=1,n=s
विमोहनम् विमोहन pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
देव देव pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
स्पृश्यते स्पृश् pos=v,p=3,n=s,l=lat
पुण्य पुण्य pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p