Original

ऐल उवाच ।न वै वातं परिवृनोति कश्चिन्न जीमूतो वर्षति नैव दावः ।तथायुक्तो दृश्यते मानवेषु कामद्वेषाद्बध्यते मुच्यते च ॥ २० ॥

Segmented

ऐल उवाच न वै वातम् परिवृनोति कश्चिन् न जीमूतो न एव नैव तथा युक्तः दृश्यते मानवेषु काम-द्वेषात् बध्यते मुच्यते च

Analysis

Word Lemma Parse
ऐल ऐल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
वै वै pos=i
वातम् वात pos=n,g=m,c=2,n=s
परिवृनोति कश्चित् pos=n,g=m,c=1,n=s
कश्चिन् pos=i
जीमूत pos=n,g=m,c=1,n=s
जीमूतो वृष् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
नैव दाव pos=n,g=m,c=1,n=s
तथा तथा pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
मानवेषु मानव pos=n,g=m,c=7,n=p
काम काम pos=n,comp=y
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
बध्यते बन्ध् pos=v,p=3,n=s,l=lat
मुच्यते मुच् pos=v,p=3,n=s,l=lat
pos=i