Original

धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः ।राजा चैवंगुणो येषां कुशलं तेषु सर्वशः ॥ २ ॥

Segmented

धर्म-आत्मा धर्म-विद् येषाम् राज्ञाम् राजन् पुरोहितः राजा च एवम् गुणो येषाम् कुशलम् तेषु सर्वशः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एवम् एवम् pos=i
गुणो गुण pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
कुशलम् कुशल pos=n,g=n,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
सर्वशः सर्वशस् pos=i