Original

कश्यप उवाच ।आत्मा रुद्रो हृदये मानवानां स्वं स्वं देहं परदेहं च हन्ति ।वातोत्पातैः सदृशं रुद्रमाहुर्दावैर्जीमूतैः सदृशं रूपमस्य ॥ १९ ॥

Segmented

कश्यप उवाच आत्मा रुद्रो हृदये मानवानाम् स्वम् स्वम् देहम् पर-देहम् च हन्ति वात-उत्पातैः सदृशम् रुद्रम् आहुः दावैः जीमूतैः सदृशम् रूपम् अस्य

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रुद्रो रुद्र pos=n,g=m,c=1,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
मानवानाम् मानव pos=n,g=m,c=6,n=p
स्वम् स्व pos=a,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
देहम् देह pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
देहम् देह pos=n,g=m,c=2,n=s
pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
वात वात pos=n,comp=y
उत्पातैः उत्पात pos=n,g=m,c=3,n=p
सदृशम् सदृश pos=a,g=m,c=2,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
दावैः दाव pos=n,g=m,c=3,n=p
जीमूतैः जीमूत pos=n,g=m,c=3,n=p
सदृशम् सदृश pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s