Original

ऐल उवाच ।कुतो रुद्रः कीदृशो वापि रुद्रः सत्त्वैः सत्त्वं दृश्यते वध्यमानम् ।एतद्विद्वन्कश्यप मे प्रचक्ष्व यतो रुद्रो जायते देव एषः ॥ १८ ॥

Segmented

ऐल उवाच कुतो रुद्रः कीदृशो वा अपि रुद्रः सत्त्वैः सत्त्वम् दृश्यते वध्यमानम् एतद् विद्वन् कश्यप मे प्रचक्ष्व यतो रुद्रो जायते देव एषः

Analysis

Word Lemma Parse
ऐल ऐल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुतो कुतस् pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
कीदृशो कीदृश pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
सत्त्वैः सत्त्व pos=n,g=n,c=3,n=p
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
कश्यप कश्यप pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=4,n=s
प्रचक्ष्व प्रचक्ष् pos=v,p=2,n=s,l=lot
यतो यतस् pos=i
रुद्रो रुद्र pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
देव देव pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s