Original

पापैः पापे क्रियमाणेऽतिवेलं ततो रुद्रो जायते देव एषः ।पापैः पापाः संजनयन्ति रुद्रं ततः सर्वान्साध्वसाधून्हिनस्ति ॥ १७ ॥

Segmented

पापैः पापे क्रियमाणे ऽतिवेलम् ततो रुद्रो जायते देव एषः पापैः पापाः संजनयन्ति रुद्रम् ततः सर्वान् साधु-असाधून् हिनस्ति

Analysis

Word Lemma Parse
पापैः पाप pos=a,g=m,c=3,n=p
पापे पाप pos=n,g=n,c=7,n=s
क्रियमाणे कृ pos=va,g=n,c=7,n=s,f=part
ऽतिवेलम् अतिवेलम् pos=i
ततो ततस् pos=i
रुद्रो रुद्र pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
देव देव pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s
पापैः पाप pos=a,g=m,c=3,n=p
पापाः पाप pos=a,g=m,c=1,n=p
संजनयन्ति संजनय् pos=v,p=3,n=p,l=lat
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
साधु साधु pos=a,comp=y
असाधून् असाधु pos=a,g=m,c=2,n=p
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat