Original

स्त्रियं हत्वा ब्राह्मणं वापि पापः सभायां यत्र लभतेऽनुवादम् ।राज्ञः सकाशे न बिभेति चापि ततो भयं जायते क्षत्रियस्य ॥ १६ ॥

Segmented

स्त्रियम् हत्वा ब्राह्मणम् वा अपि पापः सभायाम् यत्र लभते ऽनुवादम् राज्ञः सकाशे न बिभेति च अपि ततो भयम् जायते क्षत्रियस्य

Analysis

Word Lemma Parse
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
हत्वा हन् pos=vi
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
पापः पाप pos=a,g=m,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
यत्र यत्र pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
ऽनुवादम् अनुवाद pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सकाशे सकाश pos=n,g=m,c=7,n=s
pos=i
बिभेति भी pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
ततो ततस् pos=i
भयम् भय pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s