Original

अब्रह्मचारी चरणादपेतो यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत् ।आश्चर्यशो वर्षति तत्र देवस्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति ॥ १५ ॥

Segmented

अब्रह्मचारी चरणाद् अपेतो यदा ब्रह्मा ब्रह्मणि त्राणम् इच्छेत् वर्षति तत्र देवस् तत्र अभीक्ष्णम् दुःसहाः च आविशन्ति

Analysis

Word Lemma Parse
अब्रह्मचारी अब्रह्मचारिन् pos=a,g=m,c=1,n=s
चरणाद् चरण pos=n,g=m,c=5,n=s
अपेतो अपे pos=va,g=m,c=1,n=s,f=part
यदा यदा pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ब्रह्मणि ब्रह्मन् pos=n,g=m,c=7,n=s
त्राणम् त्राण pos=n,g=n,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
वर्षति वृष् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
देवस् देव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
दुःसहाः दुःसह pos=a,g=m,c=1,n=p
pos=i
आविशन्ति आविश् pos=v,p=3,n=p,l=lat