Original

ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति ।अरक्ष्यमाणः सततमश्रु पापं च वर्षति ॥ १४ ॥

Segmented

ब्रह्म-वृक्षः रक्ष्यमाणो मधु हेम च वर्षति अरक्ष्यमाणः सततम् अश्रु पापम् च वर्षति

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
रक्ष्यमाणो रक्ष् pos=va,g=m,c=1,n=s,f=part
मधु मधु pos=n,g=n,c=2,n=s
हेम हेमन् pos=n,g=n,c=2,n=s
pos=i
वर्षति वृष् pos=v,p=3,n=s,l=lat
अरक्ष्यमाणः अरक्ष्यमाण pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
अश्रु अश्रु pos=n,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
वर्षति वृष् pos=v,p=3,n=s,l=lat