Original

नात्र प्लवं लभते पारगामी महागाधे नौरिव संप्रणुन्ना ।चातुर्वर्ण्यं भवति च संप्रमूढं ततः प्रजाः क्षयसंस्था भवन्ति ॥ १३ ॥

Segmented

न अत्र प्लवम् लभते पार-गामी महा-अगाधे नौः इव सम्प्रणुन्ना चातुर्वर्ण्यम् भवति च सम्प्रमूढम् ततः प्रजाः क्षय-संस्थ भवन्ति

Analysis

Word Lemma Parse
pos=i
अत्र अत्र pos=i
प्लवम् प्लव pos=n,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
पार पार pos=n,comp=y
गामी गामिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
अगाधे अगाध pos=a,g=m,c=7,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
सम्प्रणुन्ना सम्प्रणुद् pos=va,g=f,c=1,n=s,f=part
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
सम्प्रमूढम् सम्प्रमुह् pos=va,g=n,c=1,n=s,f=part
ततः ततस् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
क्षय क्षय pos=n,comp=y
संस्थ संस्थ pos=a,g=f,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat