Original

उभावेतौ नित्यमभिप्रपन्नौ संप्रापतुर्महतीं श्रीप्रतिष्ठाम् ।तयोः संधिर्भिद्यते चेत्पुराणस्ततः सर्वं भवति हि संप्रमूढम् ॥ १२ ॥

Segmented

उभौ एतौ नित्यम् अभिप्रपन्नौ सम्प्रापतुः महतीम् श्री-प्रतिष्ठाम् तयोः संधिः भिद्यते चेत् पुराणस् ततः सर्वम् भवति हि सम्प्रमूढम्

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
नित्यम् नित्यम् pos=i
अभिप्रपन्नौ अभिप्रपद् pos=va,g=m,c=1,n=d,f=part
सम्प्रापतुः सम्प्राप् pos=v,p=3,n=d,l=lit
महतीम् महत् pos=a,g=f,c=2,n=s
श्री श्री pos=n,comp=y
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
संधिः संधि pos=n,g=m,c=1,n=s
भिद्यते भिद् pos=v,p=3,n=s,l=lat
चेत् चेद् pos=i
पुराणस् पुराण pos=a,g=m,c=1,n=s
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
सम्प्रमूढम् सम्प्रमुह् pos=va,g=n,c=1,n=s,f=part