Original

एतौ हि नित्यसंयुक्तावितरेतरधारणे ।क्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः ॥ ११ ॥

Segmented

एतौ हि नित्य-संयुक्तौ इतरेतर-धारणे क्षत्रम् हि ब्रह्मणो योनिः योनिः क्षत्रस्य च द्विजाः

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
हि हि pos=i
नित्य नित्य pos=a,comp=y
संयुक्तौ संयुज् pos=va,g=m,c=1,n=d,f=part
इतरेतर इतरेतर pos=n,comp=y
धारणे धारण pos=n,g=n,c=7,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
हि हि pos=i
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
योनिः योनि pos=n,g=f,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p