Original

नैषामुक्षा वर्धते जातु गेहे नाधीयते सप्रजा नो यजन्ते ।अपध्वस्ता दस्युभूता भवन्ति ये ब्राह्मणाः क्षत्रियान्संत्यजन्ति ॥ १० ॥

Segmented

न एषाम् उक्षा वर्धते जातु गेहे न अधीयते स प्रजाः नो यजन्ते अपध्वस्ता दस्यु-भूताः भवन्ति ये ब्राह्मणाः क्षत्रियान् संत्यजन्ति

Analysis

Word Lemma Parse
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
उक्षा उक्षन् pos=n,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
जातु जातु pos=i
गेहे गेह pos=n,g=n,c=7,n=s
pos=i
अधीयते अधी pos=v,p=3,n=p,l=lat
pos=i
प्रजाः प्रजा pos=n,g=m,c=1,n=p
नो नो pos=i
यजन्ते यज् pos=v,p=3,n=p,l=lat
अपध्वस्ता अपध्वंस् pos=va,g=m,c=1,n=p,f=part
दस्यु दस्यु pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
संत्यजन्ति संत्यज् pos=v,p=3,n=p,l=lat