Original

भीष्म उवाच ।राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः ।उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ॥ १ ॥

Segmented

भीष्म उवाच राज्ञा पुरोहितः कार्यो भवेद् विद्वान् बहु-श्रुतः उभौ समीक्ष्य धर्म-अर्थौ अप्रमेयौ अनन्तरम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज्ञा राजन् pos=n,g=m,c=3,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
भवेद् भू pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
समीक्ष्य समीक्ष् pos=vi
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
अप्रमेयौ अप्रमेय pos=a,g=m,c=2,n=d
अनन्तरम् अनन्तरम् pos=i