Original

ऐल उवाच ।द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् ।धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे ॥ ९ ॥

Segmented

ऐल उवाच द्विजस्य क्षत्रबन्धोः वा कस्य इयम् पृथिवी भवेत् धर्मतः सह वित्तेन सम्यग् वायो प्रचक्ष्व मे

Analysis

Word Lemma Parse
ऐल ऐल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्विजस्य द्विज pos=n,g=m,c=6,n=s
क्षत्रबन्धोः क्षत्रबन्धु pos=n,g=m,c=6,n=s
वा वा pos=i
कस्य pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
धर्मतः धर्म pos=n,g=m,c=5,n=s
सह सह pos=i
वित्तेन वित्त pos=n,g=n,c=3,n=s
सम्यग् सम्यक् pos=i
वायो वायु pos=n,g=m,c=8,n=s
प्रचक्ष्व प्रचक्ष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s