Original

वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् ।शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम् ॥ ८ ॥

Segmented

वैश्यः तु धन-धान्येन त्रीन् वर्णान् बिभृयाद् इमान् शूद्रो हि एनान् परिचरेद् इति ब्रह्म-अनुशासनम्

Analysis

Word Lemma Parse
वैश्यः वैश्य pos=n,g=m,c=1,n=s
तु तु pos=i
धन धन pos=n,comp=y
धान्येन धान्य pos=n,g=n,c=3,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
वर्णान् वर्ण pos=n,g=m,c=2,n=p
बिभृयाद् भृ pos=v,p=3,n=s,l=vidhilin
इमान् इदम् pos=n,g=m,c=2,n=p
शूद्रो शूद्र pos=n,g=m,c=1,n=s
हि हि pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
परिचरेद् परिचर् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s