Original

ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम् ।द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये ॥ ७ ॥

Segmented

ततः पृथिव्या गोप्तारम् क्षत्रियम् दण्ड-धारिणम् द्वितीयम् वर्णम् अकरोत् प्रजानाम् अनुगुप्तये

Analysis

Word Lemma Parse
ततः ततस् pos=i
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
दण्ड दण्ड pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
वर्णम् वर्ण pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अनुगुप्तये अनुगुप्ति pos=n,g=f,c=4,n=s