Original

ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत ।ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ ६ ॥

Segmented

ब्राह्मणो जात-मात्रः तु पृथिवीम् अन्वजायत ईश्वरः सर्व-भूतानाम् धर्म-कोशस्य गुप्तये

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
तु तु pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अन्वजायत अनुजन् pos=v,p=3,n=s,l=lan
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
कोशस्य कोश pos=n,g=m,c=6,n=s
गुप्तये गुप्ति pos=n,g=f,c=4,n=s