Original

वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ ।वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः ॥ ५ ॥

Segmented

वर्णानाम् परिचर्या-अर्थम् त्रयाणाम् पुरुष-ऋषभ वर्णः चतुर्थः पश्चात् तु पद्भ्याम् शूद्रो विनिर्मितः

Analysis

Word Lemma Parse
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
परिचर्या परिचर्या pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
वर्णः वर्ण pos=n,g=m,c=1,n=s
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
तु तु pos=i
पद्भ्याम् पद् pos=n,g=m,c=5,n=d
शूद्रो शूद्र pos=n,g=m,c=1,n=s
विनिर्मितः विनिर्मा pos=va,g=m,c=1,n=s,f=part