Original

वायुरुवाच ।ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम ।बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते ॥ ४ ॥

Segmented

वायुः उवाच ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राज-सत्तम बाहुभ्याम् क्षत्रियः सृष्ट ऊरुभ्याम् वैश्य उच्यते

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
मुखतः मुख pos=n,g=n,c=5,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=5,n=d
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
सृष्ट सृज् pos=va,g=m,c=1,n=s,f=part
ऊरुभ्याम् ऊरु pos=n,g=m,c=5,n=d
वैश्य वैश्य pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat