Original

ऐल उवाच ।कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः ।कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे ॥ ३ ॥

Segmented

ऐल उवाच कुतः स्विद् ब्राह्मणो जातो वर्णाः च अपि कुतस् त्रयः कस्मात् च भवति श्रेयान् एतद् वायो विचक्ष्व मे

Analysis

Word Lemma Parse
ऐल ऐल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुतः कुतस् pos=i
स्विद् स्विद् pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
कुतस् कुतस् pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p
कस्मात् कस्मात् pos=i
pos=i
भवति भू pos=v,p=3,n=s,l=lat
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वायो वायु pos=n,g=m,c=8,n=s
विचक्ष्व विचक्ष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s