Original

अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥ २५ ॥

Segmented

अभयस्य एव यो दाता तस्य एव सु महत् फलम् न हि प्राण-समम् दानम् त्रिषु लोकेषु विद्यते

Analysis

Word Lemma Parse
अभयस्य अभय pos=n,g=n,c=6,n=s
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
प्राण प्राण pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat