Original

शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः ।तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् ॥ २४ ॥

Segmented

शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः तेषु भोगेषु सर्वेषु न भीतः लभते सुखम्

Analysis

Word Lemma Parse
शब्दे शब्द pos=n,g=m,c=7,n=s
स्पर्शे स्पर्श pos=n,g=m,c=7,n=s
रसे रस pos=n,g=m,c=7,n=s
रूपे रूप pos=n,g=n,c=7,n=s
गन्धे गन्ध pos=n,g=n,c=7,n=s
pos=i
रमते रम् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
भोगेषु भोग pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
pos=i
भीतः भी pos=va,g=m,c=1,n=s,f=part
लभते लभ् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s