Original

छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति ।अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति ॥ २३ ॥

Segmented

छायायाम् अप्सु वायौ च सुखम् उष्णे ऽधिगच्छति अग्नौ वाससि सूर्ये च सुखम् शीते ऽधिगच्छति

Analysis

Word Lemma Parse
छायायाम् छाया pos=n,g=f,c=7,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
वायौ वायु pos=n,g=m,c=7,n=s
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
उष्णे उष्ण pos=n,g=n,c=7,n=s
ऽधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
अग्नौ अग्नि pos=n,g=m,c=7,n=s
वाससि वासस् pos=n,g=n,c=7,n=s
सूर्ये सूर्य pos=n,g=m,c=7,n=s
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
शीते शीत pos=n,g=n,c=7,n=s
ऽधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat