Original

देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके ॥ २१ ॥

Segmented

देवा मनुष्याः पितरो गन्धर्व-उरग-राक्षसाः यज्ञम् एव उपजीवन्ति न अस्ति च इष्टम् अराजके

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
पितरो पितृ pos=n,g=,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
एव एव pos=i
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
इष्टम् इष्ट pos=n,g=n,c=1,n=s
अराजके अराजक pos=a,g=n,c=7,n=s