Original

राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः ।चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति ॥ २० ॥

Segmented

राष्ट्रे चरन्ति यम् धर्मम् राज्ञा साधु अभिरक्ः चतुर्थम् तस्य धर्मस्य राजा भागम् स विन्दति

Analysis

Word Lemma Parse
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
यम् यद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
साधु साधु pos=a,g=n,c=2,n=s
अभिरक्ः अभिरक्ष् pos=va,g=f,c=1,n=p,f=part
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भागम् भाग pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat